A 389-10 Bhāminīvilāsa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 389/10
Title: Bhāminīvilāsa
Dimensions: 25.4 x 11 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2246
Remarks:


Reel No. A 389-10 Inventory No. 10256

Title Bhāminīvilāsa

Remarks with commentary Bhāminīvilāsapradīpa

Author Jagannātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing.1v–2v

Size 24.4 x 11.0 cm

Folios 48

Lines per Folio 10-12

Foliation figures Numerals in the verso sides.

Scribe Puruṣottama Śarmā Regmī

Date of Copying SAM 1920

Place of Deposit NAK

Accession No. 4/2246

Manuscript Features

MS contains prathama vilāsa with commentary Bhāminīvilāsapradīpa

Excerpts

«Beginning of the root text:»

(4r5)digante śrūyante madamalinagaṃḍāḥ karaṭinaḥ

kariṇyaḥ kāriṇyāspadamasamaśīlāḥ khalu mṛgāḥ ||

(5v5) idānīṃ llokesminn anupamaśikhānāṃ punar ayaṃ

nakhānāṃ pāṇḍityaṃ prakarayatu kasmin mṛgapatiḥ || 1 || (fol.4r5,4v5)

«Beginning of the commentary:»

-viṣayatvānāpattiḥ uktahetoḥ eteṣu kāvyatvam eva nāstīti tu mā saṃkiyāḥ (!) mahākavipraṇītatvena tatvasya (!) (2) sarver api svīkārāt nanv eteṣāṃ svavarāya devatānusaṃdhānasaṃpādakatvadvārā mokṣajanakatvam iti ced amukti(3)pāditadevatākānāṃ teṣāṃ mokṣājanakatvāpattir durddharaiveti prāpte

(fol. 3r1–3)

«End of the root text:»

garjitam ākarṇyam anāg

ṃke mātur niśārdhajāto pi ||

hariśiśur utpattituṃ drāg

aṃgāny ākuṃcya līyate nibhṛtam || 104 || (fol. 50r4 )

«End of the commentary:»

ambā mātā thavā lāsyād iti ca

hariścandrorkavātāśvaśukabhekamamāhiṣu

kapau sihe (!) harejeśau śakre lokāntare pumān

vācyavat piṃgaharito riti (!) medinī gītīchandaḥ (5) || 104 || ❁ || (fols. 50r4–5)

«Colophon of the root text:»

iti śripaṇḍitarājajagannāthaviracite bhāminīvilāse prathamovilāsaḥ || || 1 || ||

(fol. 50r5)

«Colophon of the commentary:»

iti śrībhāminīvilāsavyākhyāyāṃ vilāsapradīpā(10)khyāyāṃ prāstāvikavilāsaṭippaṇyātmakaḥ prathamaḥ prakāśaḥ samāptaḥ || ❁ || iti samvat 1920 sālamiti śrāvaṇavadi 14 roja 3 taddine likhitaṃ regmyupanāma puruṣottama śarmaṇaḥ (!) śubham || || (fol. 50r9–10)

Microfilm Details

Reel No. A 389/10

Date of Filming 12-07-1972

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-02-2007

Bibliography