A 389-10 Bhāminīvilāsa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 389/10
Title: Bhāminīvilāsa
Dimensions: 25.4 x 11 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2246
Remarks:
Reel No. A 389-10 Inventory No. 10256
Title Bhāminīvilāsa
Remarks with commentary Bhāminīvilāsapradīpa
Author Jagannātha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing.1v–2v
Size 24.4 x 11.0 cm
Folios 48
Lines per Folio 10-12
Foliation figures Numerals in the verso sides.
Scribe Puruṣottama Śarmā Regmī
Date of Copying SAM 1920
Place of Deposit NAK
Accession No. 4/2246
Manuscript Features
MS contains prathama vilāsa with commentary Bhāminīvilāsapradīpa
Excerpts
«Beginning of the root text:»
(4r5)digante śrūyante madamalinagaṃḍāḥ karaṭinaḥ
kariṇyaḥ kāriṇyāspadamasamaśīlāḥ khalu mṛgāḥ ||
(5v5) idānīṃ llokesminn anupamaśikhānāṃ punar ayaṃ
nakhānāṃ pāṇḍityaṃ prakarayatu kasmin mṛgapatiḥ || 1 || (fol.4r5,4v5)
«Beginning of the commentary:»
-viṣayatvānāpattiḥ uktahetoḥ eteṣu kāvyatvam eva nāstīti tu mā saṃkiyāḥ (!) mahākavipraṇītatvena tatvasya (!) (2) sarver api svīkārāt nanv eteṣāṃ svavarāya devatānusaṃdhānasaṃpādakatvadvārā mokṣajanakatvam iti ced amukti(3)pāditadevatākānāṃ teṣāṃ mokṣājanakatvāpattir durddharaiveti prāpte
(fol. 3r1–3)
«End of the root text:»
garjitam ākarṇyam anāg
ṃke mātur niśārdhajāto pi ||
hariśiśur utpattituṃ drāg
aṃgāny ākuṃcya līyate nibhṛtam || 104 || (fol. 50r4 )
«End of the commentary:»
ambā mātā thavā lāsyād iti ca
hariścandrorkavātāśvaśukabhekamamāhiṣu
kapau sihe (!) harejeśau śakre lokāntare pumān
vācyavat piṃgaharito riti (!) medinī gītīchandaḥ (5) || 104 || ❁ || (fols. 50r4–5)
«Colophon of the root text:»
iti śripaṇḍitarājajagannāthaviracite bhāminīvilāse prathamovilāsaḥ || || 1 || ||
(fol. 50r5)
«Colophon of the commentary:»
iti śrībhāminīvilāsavyākhyāyāṃ vilāsapradīpā(10)khyāyāṃ prāstāvikavilāsaṭippaṇyātmakaḥ prathamaḥ prakāśaḥ samāptaḥ || ❁ || iti samvat 1920 sālamiti śrāvaṇavadi 14 roja 3 taddine likhitaṃ regmyupanāma puruṣottama śarmaṇaḥ (!) śubham || || (fol. 50r9–10)
Microfilm Details
Reel No. A 389/10
Date of Filming 12-07-1972
Exposures 53
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 14-02-2007
Bibliography